9025-2026
विषय-संस्कृत
सभी प्रश्न करना अनिवार्य
(1) रिक्त स्थानों की पूर्ति.
(क) उद्याने खगाः फलानि___________
(ख) सर्वप्रथमं प्राङ्गणे _________भवति ।
(ग)___________भ्रमराः गुच्जन्ति ।
(घ) राधा। ____________पठति ।
(2) निम्नलिखित प्रश्नों के उतर लिखो -
( क)जानकीयाम सुतायाम् किं नाम अस्ति।
(ख,) सप्ताहे कति दिनानि भवन्ति
(ग) एकस्मिन् मासे कति पक्षों भवतः
(घ) एकस्मिन् वर्षे कति मासाः भवन्ति ।
(3) निम्नलिखित शब्दों में संधि विच्छेद करो
(क) नार्जिता
(ख) चन्दनादपि
(ग) निद्राति
(4) निम्नलिखित का हिन्दी में अनुवाद किजिए। -स्वामी विवेकानन्दः एकः महापुरुषः आसीत । सः वाल्याकालात आप अति तेजस्वी आसीत वाल्यकाले तस्थ नाम नरेन्द्र आसीत स्वामी 'राम कृष्णः, परमहंस' तस्थ गुरु आसीत परमहंसस्था अनेका शिष्या आसन्न आसन् परं विवेकानन्दः तस्य। प्रियः शिष्यः आसित ( 5) आनिम्नलिखित शब्दों का अर्थ लिखित कति, तस्या, सुता, चच्छति, आपणम्, स्व आलस्यम, लोके, समीचे, परिता /
No comments:
Post a Comment