Friday, 24 October 2025

संस्कृत 5

Class-5

9025-2026

विषय-संस्कृत

सभी प्रश्न करना अनिवार्य

(1) रिक्त स्थानों की पूर्ति.

(क) उद्याने खगाः फलानि___________

(ख) सर्वप्रथमं प्राङ्गणे _________भवति ।

(ग)___________भ्रमराः गुच्जन्ति ।

(घ) राधा। ____________पठति ।

(2) निम्नलिखित प्रश्नों के उतर लिखो -

( क)जानकीयाम सुतायाम् किं नाम अस्ति। 

(ख,) सप्ताहे कति दिनानि भवन्ति

(ग) एकस्मिन् मासे कति पक्षों भवतः

(घ) एकस्मिन् वर्षे कति मासाः भवन्ति ।

(3) निम्नलिखित शब्दों में संधि विच्छेद करो

(क) नार्जिता

(ख)  चन्दनादपि

(ग) निद्राति

(4) निम्नलिखित का हिन्दी में अनुवाद किजिए।            -स्वामी विवेकानन्दः एकः महापुरुषः आसीत । सः वाल्याकालात आप अति तेजस्वी आसीत वाल्यकाले तस्थ नाम नरेन्द्र आसीत स्वामी 'राम कृष्णः, परमहंस' तस्थ गुरु आसीत परमहंसस्था अनेका शिष्या आसन्न आसन् परं विवेकानन्दः तस्य।  प्रियः शिष्यः   आसित                            (  5)  आनिम्नलिखित शब्दों का अर्थ लिखित कति, तस्या, सुता, चच्छति, आपणम्, स्व आलस्यम, लोके, समीचे, परिता /


No comments:

Post a Comment

Ms word all notes

INTRODUCTION:-  Microsoft Word Microsoft Office    एक शक्तिशाली Software  है इस Software  में हम Bio data  ,Resume  , Latter, Application La...