Friday, 24 October 2025

संस्कृत 8

CLASS-8 2025-2024

SUBJECT-SANSHKRIT

(1) सभी प्रश्न करना अनिवार्य है।

(क) प्रश्नों के. उत्तर  लिखिए।

(1) ग्रामीणाः भोजलेषु कानि-कानि प्रयुज्यन्ते ।

(11) अस्माकं मुख्यं भोजन किम् ।

(ग) धेनोः कति पादाः शांति 

(IV) धेनुभ्यः हरितानि तृणानि कदा उद्‌भवष्टि

(2) सही उत्तर पर का चिह्न लगाइए।

(क) यत्र धेनुः  गच्छति तल-________अपि गच्छति

(1)वृक्षा

(2) वत्स

(3) खगः

(ख) धेनुः यच्छति -

(1) वारिम्

(2) घास

(3) दुग्धं

(ग/अन्नमय कोशः कथ्यते

(1) हस्तम्

(2) पाद‌यम

(3) शरीरम्

(3) रिक्त स्थान भरिए-

(क) शरीरम् _________ कथ्यते । 

(ख) भारतदेशः _________देशः अस्ति।

(2) बहुशः नागरिकाः _________खादन्ति

(4) संधि-विच्छेद कीजिए

(1) ममधिकारः

(11) अल्पाहार

(11) स्नेहेन भवत्

(5) संस्कृत में अनुवाद किजिए.

(,1)" वह पढ़ता है 

(2) वे दोनो पड़ते है.                                                      (3) तुम सब जाते हो।
(4) वे सब पढ़ते हैं।

(5) तुम खाते हो।

(6) हिन्दी में अनुवाद किजिए-

ऐसा धेनु, धनो वत्स तस्याः समीपे तिष्कृति दुग्धं पिवन्ति च। धेनोः चत्वारः पादा सम्ति इवे श्रृङ्गे एका दीर्घ पुच्छ च व अस्ति

No comments:

Post a Comment

Ms word all notes

INTRODUCTION:-  Microsoft Word Microsoft Office    एक शक्तिशाली Software  है इस Software  में हम Bio data  ,Resume  , Latter, Application La...